Lingashtakam
Brahmamurāri surārchita liṅgaṃ
nirmalabhāsita śobhita liṅgam |
janmaja duḥkha vināśaka liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 1 ||
devamuni pravarārchita liṅgaṃ
kāmadahana karuṇākara liṅgam |
rāvaṇa darpa vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 2 ||
sarva sugandha sulepita liṅgaṃ
buddhi vivardhana kāraṇa liṅgam |
siddha surāsura vandita liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 3 ||
kanaka mahāmaṇi bhūśhita liṅgaṃ
phaṇipati veśhṭita śobhita liṅgam |
dakśha suyaGYa nināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 4 ||
kuṅkuma chandana lepita liṅgaṃ
paṅkaja hāra suśobhita liṅgam |
sañchita pāpa vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 5 ||
devagaṇārchita sevita liṅgaṃ
bhāvai-rbhaktibhireva cha liṅgam |
dinakara koṭi prabhākara liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 6 ||
aśhṭadaḻopariveśhṭita liṅgaṃ
sarvasamudbhava kāraṇa liṅgam |
aśhṭadaridra vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 7 ||
suraguru suravara pūjita liṅgaṃ
suravana puśhpa sadārchita liṅgam |
parātparaṃ paramātmaka liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 8 ||
liṅgāśhṭakamidaṃ puṇyaṃ yaḥ paṭheśśiva sannidhau |
śivalokamavāpnoti śivena saha modate ||
Comments
Post a Comment