Mantra Pushpam Lyrics in English



MANTRAPUSHPAM

yo''pāṃ puśhpaṃ veda' puśhpa'vān prajāvā''n paśumān bha'vati | chandramā vā apāṃ puśhpam'' | puśhpa'vān prajāvā''n paśumān bha'vati | ya evaṃ veda' | yoapāmāyata'naṃ veda' | āyatana'vān bhavati |

agnirvā apāmāyata'naṃ | āyata'navān bhavati | yo''gnerāyata'naṃ veda' | āyata'navān bhavati | āpovā agnerāyata'naṃ | āyata'navān bhavati | ya evaṃ veda' | yo''pāmāyata'naṃ veda' | āyata'navān bhavati |

vāyurvā apāmāyata'nam | āyata'navān bhavati | yo vāyorāyata'naṃ veda' | āyata'navān bhavati | āpo vai vāyorāyata'naṃ | āyata'navān bhavati | ya evaṃ veda' | yo''pāmāyata'naṃ veda' | āyata'navān bhavati |

asau vai tapa'nnapāmāyata'naṃ āyata'navān bhavati | yo''muśhyatapa'ta āyata'naṃ veda' | āyata'navān bhavati | āpo' vā amuśhyatapa'ta āyata'naṃ |āyata'navān bhavati | ya evaṃ veda' | yo''pāmāyata'naṃ veda' | āyata'navān bhavati |

chandramā vā apāmāyata'nam | āyata'navān bhavati | yaḥ chandrama'sa āyata'naṃ veda' | āyata'navān bhavati | āpo vai chandrama'sa āyata'naṃ | āyata'navān bhavati | ya evaṃ veda' | yo''pāmāyata'naṃ veda' | āyata'navān bhavati |

nakśhtra'trāṇi vā apāmāyata'naṃ | āyata'navān bhavati | yo nakśhtra'trāṇāmāyata'naṃ veda' | āyata'navān bhavati | āpo vai nakśha'trāṇāmāyata'naṃ | āyata'navān bhavati | ya evaṃ veda' | yo''pāmāyata'naṃ veda' | āyata'navān bhavati |

parjanyo vā apāmāyata'naṃ | āyata'navān bhavati | yaḥ parjanya'syāyata'naṃ veda' | āyata'navān bhavati | āpo vai parjanyasyāyata'naṃ | āyata'navān bhavati | ya evaṃ veda' | yo''pāmāyata'naṃ veda' | āyata'navān bhavati |

saṃvatsaro vā apāmāyata'naṃ | āyata'navān bhavati | yaḥ sa'ṃvatsarasyāyata'naṃ veda' | āyata'navān bhavati | āpo vai sa'ṃvatsarasyāyata'naṃ veda' | āyata'navān bhavati | ya evaṃ veda' | yo'''psu nāvaṃ prati'śhṭhitāṃ veda' | pratyeva ti'śhṭhati |

oṃ rājādhirājāya' prasahya sāhine'' | namo' vayaṃ vai''śravaṇāya' kurmahe | sa me kāmān kāma kāmā'ya mahyam'' | kāmeśvaro vai''śravaṇo da'dātu | kuberāya' vaiśravaṇāya' | mahārājāya nama'ḥ |

o''ṃ tadbrahma | o''ṃ tadvāyuḥ | o''ṃ tadātmā |
o''ṃ tadsatyam | o''ṃ tatsarvam'' | o''ṃ tat-purornamaḥ ||

antaścharati bhūteśhu guhāyāṃ viśvamūrtiśhu
tvaṃ yaGYastvaṃ vaśhaṭkārastva-mindrastvagṃ
rudrastvaṃ viśhṇustvaṃ brahmatva'ṃ prajāpatiḥ |
tvaṃ tadāpa āpo jyotīrasoamṛtaṃ brahma bhūrbhuvassuvarom |

īśānassarva vidyānāmīśvara ssarvabhūtānāṃ
brahmādhipatir-brahmaṇoadhipatir-brahmā śivo me astu sadā śivom |

tadviśhnoḥ paramaṃ padagṃ sadā paśyanti
sūrayaḥ divīvachakśhu rātataṃ tadvi prāso
vipasyavo jāgṛhān satsamindhate
tadviśhnorya-tparamaṃ padam |

ṛtagṃ satyaṃ pa'raṃ brahma puruśha'ṃ kṛśhṇapiṅga'lam |
ūrdhvare'taṃ vi'rūpā'kśhaṃ viśvarū'pāya vai namo nama'ḥ ||

oṃ nārāyaṇāya' vidmahe' vāsudevāya' dhīmahi |
tanno' viśhṇuḥ prachodayā''t ||

oṃ śāntiḥ śāntiḥ śānti'ḥ |

Comments